No edit permissions for Čeština

SLOKA 34

akrūrāgamanaṁ paścāt
prasthānaṁ rāma-kṛṣṇayoḥ
vraja-strīṇāṁ vilāpaś ca
mathurālokanaṁ tataḥ

akrūra  —  Akrūrův; āgamanam  —  příjezd; paścāt  —  poté; prasthānam  —  odjezd; rāma-kṛṣṇayoḥ  —  Pána Balarāmy a Pána Kṛṣṇy; vraja-strīṇām  —  žen z Vṛndāvanu; vilāpaḥ  —  nářek; ca  —  a; mathurā-ālokanam  —  návštĕva Mathury; tataḥ  —  poté.

Bhāgavatam popisuje Akrūrův příjezd, následný odjezd Kṛṣṇy a Balarāmy, nářek gopī a návštĕvu Mathury.

« Previous Next »