No edit permissions for Japanese

Text 63

ṛco yajūṁṣi sāmāni
dvijo ’dhītyānuvindate
madhu-kulyā ghṛta-kulyāḥ
payaḥ-kulyāś ca tat phalam

ṛcaḥ — the mantras of the Ṛg Veda; yajūṁṣi — those of the Yajur Veda; sāmāni — and those of the Sāma Veda; dvijaḥ — a brāhmaṇa; adhītya — studying; anuvindate — obtains; madhu-kulyāḥ — rivers of honey; ghṛta-kulyāḥ — rivers of ghee; payaḥ-kulyāḥ — rivers of milk; ca — and; tat — that; phalam — fruit.

By studying this Bhāgavatam, a brāhmaṇa can enjoy the same rivers of honey, ghee and milk he enjoys by studying the hymns of the Ṛg, Yajur and Sāma Vedas.

« Previous Next »