No edit permissions for Čeština

SLOKA 63

ṛco yajūṁṣi sāmāni
dvijo ’dhītyānuvindate
madhu-kulyā ghṛta-kulyāḥ
payaḥ-kulyāś ca tat phalam

ṛcaḥ  —  mantry Ṛg Vedy; yajūṁṣi  —  Yajur Vedy; sāmāni  —  a Sāma Vedy; dvijaḥ  —  brāhmaṇa; adhītya  —  studující; anuvindate  —  získá; madhu-kulyāḥ  —  řeky medu; ghṛta-kulyāḥ  —  řeky ghí; payaḥ-kulyāḥ  —  řeky mléka; ca  —  a; tat  —  to; phalam  —  plod.

Studiem tohoto Bhāgavatamu získá brāhmaṇa stejné řeky medu, ghí a mléka, jichž si užívá studiem hymnů Ṛg, Yajur a Sāma Védy.

« Previous Next »