No edit permissions for Japanese

Text 36

śrī-śaunaka uvāca
pailādibhir vyāsa-śiṣyair
vedācāryair mahātmabhiḥ
vedāś ca kathitā vyastā
etat saumyābhidhehi naḥ

śrī-śaunakaḥ uvāca — Śrī Śaunaka Ṛṣi said; paila-ādibhiḥ — by Paila and others; vyāsa-śiṣyaiḥ — the disciples of Śrīla Vyāsadeva; veda-ācāryaiḥ — the standard authorities of the Vedas; mahā-ātmabhiḥ — whose intelligence was very great; vedāḥ — the Vedas; ca — and; kathitāḥ — spoken; vyastāḥ — divided; etat — this; saumya — O gentle Sūta; abhidhehi — please narrate; naḥ — to us.

Śaunaka Ṛṣi said: O gentle Sūta, please narrate to us how Paila and the other greatly intelligent disciples of Śrīla Vyāsadeva, who are known as the standard authorities of Vedic wisdom, spoke and edited the Vedas.

« Previous Next »