No edit permissions for Japanese

Text 59

bāṣkaliḥ prati-śākhābhyo
vālakhilyākhya-saṁhitām
cakre vālāyanir bhajyaḥ
kāśāraś caiva tāṁ dadhuḥ

bāṣkaliḥ — Bāṣkali, the son of Bāṣkala; prati-śākhābhyaḥ — from all the different branches; vālakhilya-ākhya — entitled Vālakhilya; saṁhitām — the collection; cakre — he made; vālāyaniḥ — Vālāyani; bhajyaḥ — Bhajya; kāśāraḥ — Kāśāra; ca — and; eva — indeed; tām — that; dadhuḥ — they accepted.

Bāṣkali assembled the Vālakhilya-saṁhitā, a collection from all the branches of the Ṛg Veda. This collection was received by Vālāyani, Bhajya and Kāśāra.

According to Śrīla Śrīdhara Svāmī, Vālāyani, Bhajya and Kāśāra belonged to the Daitya community.

« Previous Next »