No edit permissions for Čeština

SLOKA 59

bāṣkaliḥ prati-śākhābhyo
vālakhilyākhya-saṁhitām
cakre vālāyanir bhajyaḥ
kāśāraś caiva tāṁ dadhuḥ

bāṣkaliḥ  —  Bāṣkali, syn Bāṣkaly; prati-śākhābhyaḥ  —  ze všech odvĕtví; vālakhilya-ākhya  —  označených jako Vālakhilya; saṁhitām  —  sbírku; cakre  —  učinil; vālāyaniḥ  —  Vālāyani; bhajyaḥ  —  Bhajya; kāśāraḥ  —  Kāśāra; ca  —  a; eva  —  vskutku; tām  —  tuto; dadhuḥ  —  přijali.

Bāṣkali sestavil Vālakhilya-saṁhitu, sbírku všech odvĕtví Ṛg Vedy, kterou obdrželi Vālāyani, Bhajya a Kāśāra.

Podle Śrīly Śrīdhara Svāmīho patřili Vālāyani, Bhajya a Kāśāra ke společnosti daityů.

« Previous Next »