No edit permissions for Japanese

Text 79

laugākṣir māṅgaliḥ kulyaḥ
kuśīdaḥ kukṣir eva ca
pauṣyañji-śiṣyā jagṛhuḥ
saṁhitās te śataṁ śatam

laugākṣiḥ māṅgaliḥ kulyaḥ — Laugākṣi, Māṅgali and Kulya; kuśīdaḥ kukṣiḥ — Kuśīda and Kukṣi; eva — indeed; ca — also; pauṣyañji-śiṣyāḥ — disciples of Pauṣyañji; jagṛhuḥ — they took; saṁhitāḥ — collections; te — they; śatam śatam — each one hundred.

Five other disciples of Pauṣyañji, namely Laugākṣi, Māṅgali, Kulya, Kuśīda and Kukṣi, each received one hundred saṁhitās.

« Previous Next »