No edit permissions for Japanese

Text 80

kṛto hiraṇyanābhasya
catur-viṁśati saṁhitāḥ
śiṣya ūce sva-śiṣyebhyaḥ
śeṣā āvantya ātmavān

kṛtaḥ — Kṛta; hiraṇyanābhasya — of Hiraṇyanābha; catuḥ-viṁśati — twenty-four; saṁhitāḥ — collections; śiṣyaḥ — the disciple; ūce — spoke; sva-śiṣyebhyaḥ — to his own disciples; śeṣāḥ — the remaining (collections); āvantyaḥ — Āvantya; ātma-vān — the self-controlled.

Kṛta, the disciple of Hiraṇyanābha, spoke twenty-four saṁhitās to his own disciples, and the remaining collections were passed down by the self-realized sage Āvantya.

Thus end the purports of the humble servants of His Divine Grace A.C. Bhaktivedanta Swami Prabhupāda to the Twelfth Canto, Sixth Chapter, of the Śrīmad-Bhāgavatam, entitled “Mahārāja Parīkṣit Passes Away.”

« Previous