No edit permissions for Japanese

Text 9

tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṁ saumanasyaṁ ramaṇakaṁ deva-varṣaṁ pāribhadram āpyāyanam avijñātam iti.

tat-dvīpa-adhipatiḥ — the master of that island; priyavrata-ātmajaḥ — the son of Mahārāja Priyavrata; yajña-bāhuḥ — named Yajñabāhu; sva-sutebhyaḥ — unto his sons; saptabhyaḥ — seven in number; tat-nāmāni — having names according to their names; sapta-varṣāṇi — seven tracts of land; vyabhajat — divided; surocanam — Surocana; saumanasyam — Saumanasya; ramaṇakam — Ramaṇaka; deva-varṣam — Deva-varṣa; pāribhadram — Pāribhadra; āpyāyanam — Āpyāyana; avijñātam — Avijñāta; iti — thus.

The son of Mahārāja Priyavrata named Yajñabāhu, the master of Sālmalīdvīpa, divided the island into seven tracts of land, which he gave to his seven sons. The names of those divisions, which correspond to the names of the sons, are Surocana, Saumanasya, Ramaṇaka, Deva-varṣa, Pāribhadra, Āpyāyana and Avijñāta.

« Previous Next »