No edit permissions for Japanese

Text 10

tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ.

tam — him; anu — following; kuśāvarta — Kuśāvarta; ilāvartaḥ — Ilāvarta; brahmāvartaḥ — Brahmāvarta; malayaḥ — Malaya; ketuḥ — Ketu; bhadra-senaḥ — Bhadrasena; indra-spṛk — Indraspṛk; vidarbhaḥ — Vidarbha; kīkaṭaḥ — Kīkaṭa; iti — thus; nava — nine; navati — ninety; pradhānāḥ — older than.

Following Bharata, there were ninety-nine other sons. Among these were nine elderly sons, named Kuśāvarta, Ilāvarta, Brahmāvarta, Malaya, Ketu, Bhadrasena, Indraspṛk, Vidarbha and Kīkaṭa.

« Previous Next »