No edit permissions for Español

Text 10

tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ.


tam—a él; anu—seguir; kuśāvarta—Kuśāvarta; ilāvartaḥ—Ilāvarta; brahmāvartaḥ—Brahmāvarta; malayaḥ—Malaya;ketuḥ—Ketu; bhadra-senaḥ—Bhadrasena; indra-spṛk—Indraspṛk; vidarbhaḥ—Vidarbha; kīkaṭaḥ—Kīkaṭa; iti—así; nava—nueve; navati—noventa; pradhānāḥ—mayores que.


Después de Bharata, nacieron otros noventa y nueve hijos. Los nueve mayores eran Kuśāvarta, Ilāvarta, Brahmāvarta, Malaya, Ketu, Bhadrasena, Indraspṛk, Vidarbha y Kīkaṭa.

« Previous Next »