No edit permissions for Korean

Text 8

śrī-śuka uvāca
pṛṣṭo bhagavatā sarvaṁ
varṇayām āsa mādhavaḥ
vairānubandhaṁ yaduṣu
vasudeva-vadhodyamam

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; pṛṣṭaḥ — requested; bhagavatā — by the Supreme Lord; sarvam — everything; varṇayām āsa — described; mādhavaḥ — Akrūra, descendant of Madhu; vaira-anubandham — the inimical attitude; yaduṣu — toward the Yadus; vasudeva — Vasudeva; vadha — to murder; udyamam — the attempt.

Śukadeva Gosvāmī said: In response to the Supreme Lord’s request, Akrūra, the descendant of Madhu, described the whole situation, including King Kaṁsa’s enmity toward the Yadus and his attempt to murder Vasudeva.

« Previous Next »