No edit permissions for Korean

Text 26

uvāsa tasyāṁ katicin
mithilāyāṁ samā vibhuḥ
mānitaḥ prīti-yuktena
janakena mahātmanā
tato ’śikṣad gadāṁ kāle
dhārtarāṣṭraḥ suyodhanaḥ

uvāsa — He lived; tasyām — there; katicit — several; mithilāyām — in Mithila; samāḥ — years; vibhuḥ — the almighty Lord, Śrī Balarāma; mānitaḥ — honored; prīti-yuktena — affectionate; janakena — by King Janaka (Videha); mahā-ātmanā — the great soul; tataḥ — then; aśikṣat — learned; gadām — the club; kāle — in time; dhārtarāṣṭraḥ — the son of Dhṛtarāṣṭra; suyodhanaḥ — Duryodhana.

The almighty Lord Balarāma stayed in Mithilā for several years, honored by His affectionate devotee Janaka Mahārāja. During that time Dhṛtarāṣṭra’s son Duryodhana learned from Balarāma the art of fighting with a club.

« Previous Next »