No edit permissions for Korean

Text 23

tṛtīya uttamo nāma
priyavrata-suto manuḥ
pavanaḥ sṛñjayo yajña-
hotrādyās tat-sutā nṛpa

tṛtīyaḥ — the third; uttamaḥ — Uttama; nāma — named; priyavrata — of King Priyavrata; sutaḥ — the son; manuḥ — he became the Manu; pavanaḥ — Pavana; sṛñjayaḥ — Sṛñjaya; yajñahotra-ādyāḥ — Yajñahotra and others; tat-sutāḥ — the sons of Uttama; nṛpa — O King.

O King, the third Manu, Uttama, was the son of King Priyavrata. Among the sons of this Manu were Pavana, Sṛñjaya and Yajñahotra.

« Previous Next »