No edit permissions for Korean

Text 28

satyakā harayo vīrā
devās triśikha īśvaraḥ
jyotirdhāmādayaḥ sapta
ṛṣayas tāmase ’ntare

satyakāḥ — the Satyakas; harayaḥ — the Haris; vīrāḥ — the Vīras; devāḥ — the demigods; triśikhaḥ — Triśikha; īśvaraḥ — the King of heaven; jyotirdhāma-ādayaḥ — headed by the celebrated Jyotirdhāma; sapta — seven; ṛṣayaḥ — sages; tāmase — the reign of Tāmasa Manu; antare — within.

During the reign of Tāmasa Manu, among the demigods were the Satyakas, Haris and Vīras. The heavenly King, Indra, was Triśikha. The sages in saptarṣi-dhāma were headed by Jyotirdhāma.

« Previous Next »