No edit permissions for Korean

Text 19

pārā-marīcigarbhādyā
devā indro ’dbhutaḥ smṛtaḥ
dyutimat-pramukhās tatra
bhaviṣyanty ṛṣayas tataḥ

pārā — the Pāras; marīcigarbha — the Marīcigarbhas; ādyāḥ — like that; devāḥ — the demigods; indraḥ — the king of heaven; adbhutaḥ — Adbhuta; smṛtaḥ — known; dyutimat — Dyutimān; pramukhāḥ — headed by; tatra — in that ninth period of Manu; bhaviṣyanti — will become; ṛṣayaḥ — the seven ṛṣis; tataḥ — then.

In this ninth manvantara, the Pāras and Marīcigarbhas will be among the demigods. The king of heaven, Indra, will be named Adbhuta, and Dyutimān will be among the seven sages.

« Previous Next »