No edit permissions for Korean

Texts 3-4

sagaṇas tat-sutas tasmād
vidhṛtiś cābhavat sutaḥ
tato hiraṇyanābho ’bhūd
yogācāryas tu jaimineḥ

śiṣyaḥ kauśalya ādhyātmaṁ
yājñavalkyo ’dhyagād yataḥ
yogaṁ mahodayam ṛṣir
hṛdaya-granthi-bhedakam

sagaṇaḥ — Sagaṇa; tat — this (Vajranābha’s); sutaḥ — son; tasmāt — from him; vidhṛtiḥ — Vidhṛti; ca — also; abhavat — was born; sutaḥ — his son; tataḥ — from him; hiraṇyanābhaḥ — Hiraṇyanābha; abhūt — became; yoga-ācāryaḥ — the propounder of the philosophy of yoga; tu — but; jaimineḥ — because of accepting Jaimini as his spiritual master; śiṣyaḥ — disciple; kauśalyaḥ — Kauśalya; ādhyātmam — spiritual; yājñavalkyaḥ — Yājñavalkya; adhyagāt — studied; yataḥ — from him (Hiraṇyanābha); yogam — the mystic performances; mahā-udayam — highly elevated; ṛṣiḥ — Yājñavalkya Ṛṣi; hṛdaya-granthi-bhedakam — mystic yoga, which can loosen the knots of material attachment in the heart.

The son of Vajranābha was Sagaṇa, and his son was Vidhṛti. The son of Vidhṛti was Hiraṇyanābha, who became a disciple of Jaimini and became a great ācārya of mystic yoga. It is from Hiraṇyanābha that the great saint Yājñavalkya learned the highly elevated system of mystic yoga known as ādhyātma-yoga, which can loosen the knots of material attachment in the heart.

« Previous Next »