No edit permissions for Korean

Text 2

devānīkas tato ’nīhaḥ
pāriyātro ’tha tat-sutaḥ
tato balasthalas tasmād
vajranābho ’rka-sambhavaḥ

devānīkaḥ — Devānīka; tataḥ — from Kṣemadhanvā; anīhaḥ — from Devānīka came the son named Anīha; pāriyātraḥ — Pāriyātra; atha — thereafter; tat-sutaḥ — the son of Anīha; tataḥ — from Pāriyātra; balasthalaḥ — Balasthala; tasmāt — from Balasthala; vajranābhaḥ — Vajranābha; arka-sambhavaḥ — derived from the sun-god.

The son of Kṣemadhanvā was Devānīka, Devānīka’s son was Anīha, Anīha’s son was Pāriyātra, and Pāriyātra’s son was Balasthala. The son of Balasthala was Vajranābha, who was said to have been born from the effulgence of the sun-god.

« Previous Next »