No edit permissions for Korean

Text 19

kuśadhvajas tasya putras
tato dharmadhvajo nṛpaḥ
dharmadhvajasya dvau putrau
kṛtadhvaja-mitadhvajau

kuśadhvajaḥ — Kuśadhvaja; tasya — of Śīradhvaja; putraḥ — son; tataḥ — from him; dharmadhvajaḥ — Dharmadhvaja; nṛpaḥ — the king; dharmadhvajasya — from this Dharmadhvaja; dvau — two; putrau — sons; kṛtadhvaja-mitadhvajau — Kṛtadhvaja and Mitadhvaja.

The son of Śīradhvaja was Kuśadhvaja, and the son of Kuśadhvaja was King Dharmadhvaja, who had two sons, namely Kṛtadhvaja and Mitadhvaja.

« Previous Next »