No edit permissions for Português

VERSO 19

kuśadhvajas tasya putras
tato dharmadhvajo nṛpaḥ
dharmadhvajasya dvau putrau
kṛtadhvaja-mitadhvajau

kuśadhvajaḥ — Kuśadhvaja; tasya — de Śīradhvaja; putraḥ — filho; tataḥ — dele; dharmadhvajaḥ — Dharmadhvaja; nṛpaḥ — o rei; dharmadhvajasya — deste Dharmadhvaja; dvau — dois; putrau — filhos; kṛtadhvaja-mitadhvajau — Kṛtadhvaja e Mitadhvaja.

O filho de Śīradhvaja foi Kuśadhvaja, e o filho de Kuśadhvaja foi o rei Dharmadhvaja, que teve dois filhos, a saber, Kṛtadhvaja e Mitadhvaja.

« Previous Next »