No edit permissions for Korean

Text 24

tasmāt samarathas tasya
sutaḥ satyarathas tataḥ
āsīd upagurus tasmād
upagupto ’gni-sambhavaḥ

tasmāt — from Kṣemādhi; samarathaḥ — a son named Samaratha; tasya — from Samaratha; sutaḥ — son; satyarathaḥ — Satyaratha; tataḥ — from him (Satyaratha); āsīt — was born; upaguruḥ — Upaguru; tasmāt — from him; upaguptaḥ — Upagupta; agni-sambhavaḥ — a partial expansion of the demigod Agni.

The son of Kṣemādhi was Samaratha, and his son was Satyaratha. The son of Satyaratha was Upaguru, and the son of Upaguru was Upagupta, a partial expansion of the fire-god.

« Previous Next »