No edit permissions for Čeština

SLOKA 24

tasmāt samarathas tasya
sutaḥ satyarathas tataḥ
āsīd upagurus tasmād
upagupto ’gni-sambhavaḥ

tasmāt—Kṣemādhiho; samarathaḥ—syn jménem Samaratha; tasya — Samarathy; sutaḥ—syn; satyarathaḥ—Satyaratha; tataḥ—jemu (Satyarathovi); āsīt—narodil se; upaguruḥ—Upaguru; tasmāt—jemu; upaguptaḥ—Upagupta; agni-sambhavaḥ—částečná expanze poloboha Agniho.

Kṣemādhi měl syna Samarathu a jeho synem byl Satyaratha. Synem Satyarathy byl Upaguru, jehož synem byl Upagupta, částečná expanze boha ohně.

« Previous Next »