No edit permissions for Korean

Text 30

nāhuṣāya sutāṁ dattvā
saha śarmiṣṭhayośanā
tam āha rājañ charmiṣṭhām
ādhās talpe na karhicit

nāhuṣāya — unto King Yayāti, the descendant of Nahuṣa; sutām — his daughter; dattvā — giving in marriage; saha — with; śarmiṣṭhayā — Śarmiṣṭhā, the daughter of Vṛṣaparvā and servant of Devayānī; uśanā — Śukrācārya; tam — unto him (King Yayāti); āha — said; rājan — my dear King; śarmiṣṭhām — Śarmiṣṭhā, the daughter of Vṛṣaparvā; ādhāḥ — allow; talpe — on your bed; na — not; karhicit — at any time.

When Śukrācārya gave Devayānī in marriage to Yayāti, he had Śarmiṣṭhā go with her, but he warned the King, “My dear King, never allow this girl Śarmiṣṭhā to lie with you in your bed.”

« Previous Next »