No edit permissions for Korean

Text 25

viviṁśateḥ suto rambhaḥ
khanīnetro ’sya dhārmikaḥ
karandhamo mahārāja
tasyāsīd ātmajo nṛpa

viviṁśateḥ — from Viviṁśati; sutaḥ — the son; rambhaḥ — named Rambha; khanīnetraḥ — named Khanīnetra; asya — of Rambha; dhārmikaḥ — very religious; karandhamaḥ — named Karandhama; mahārāja — O King; tasya — of him (Khanīnetra); āsīt — was; ātmajaḥ — the son; nṛpa — O King.

The son of Viviṁśati was Rambha, whose son was the great and religious King Khanīnetra. O King, the son of Khanīnetra was King Karandhama.

« Previous Next »