No edit permissions for Čeština

SLOKA 25

viviṁśateḥ suto rambhaḥ
khanīnetro ’sya dhārmikaḥ
karandhamo mahārāja
tasyāsīd ātmajo nṛpa

viviṁśateḥ—Viviṁśatiho; sutaḥ—syn; rambhaḥ—přezdívaný Rambha; khanīnetraḥ—jménem Khanīnetra; asya—Rambhy; dhārmikaḥ—velice zbožný; karandhamaḥ—jménem Karandhama; mahārāja—ó králi; tasya—jeho (Khanīnetry); āsīt—byl; ātmajaḥ—syn; nṛpa—ó králi.

Viviṁśatimu se narodil Rambha, jenž měl za syna velkého a zbožného krále Khanīnetru. Ó králi, synem Khanīnetry se stal král Karandhama.

« Previous Next »