No edit permissions for Korean

Text 34

hemacandraḥ sutas tasya
dhūmrākṣas tasya cātmajaḥ
tat-putrāt saṁyamād āsīt
kṛśāśvaḥ saha-devajaḥ

hemacandraḥ — was named Hemacandra; sutaḥ — the son; tasya — of him (Viśāla); dhūmrākṣaḥ — was named Dhūmrākṣa; tasya — of him (Hemacandra); ca — also; ātmajaḥ — the son; tat-putrāt — from the son of him (Dhūmrākṣa); saṁyamāt — from he who was named Saṁyama; āsīt — there was; kṛśāśvaḥ — Kṛśāśva; saha — along with; devajaḥ — Devaja.

The son of Viśāla was known as Hemacandra, his son was Dhūmrākṣa, and his son was Saṁyama, whose sons were Devaja and Kṛśāśva.

« Previous Next »