No edit permissions for Čeština

SLOKA 34

hemacandraḥ sutas tasya
dhūmrākṣas tasya cātmajaḥ
tat-putrāt saṁyamād āsīt
kṛśāśvaḥ saha-devajaḥ

hemacandraḥ—měl jméno Hemacandra; sutaḥ—syn; tasya—jeho (Viśāly); dhūmrākṣaḥ—měl jméno Dhūmrākṣa; tasya—jeho (Hemacandry); ca—také; ātmajaḥ—syn; tat-putrāt—od jeho (Dhūmrākṣova) syna; saṁyamāt—od toho, který se jmenoval Saṁyama; āsīt—pocházel; kṛśāśvaḥ — Kṛśāśva; saha—společně s; devajaḥ—Devajou.

Viśālův syn měl jméno Hemacandra, jeho synem byl Dhūmrākṣa, a tomu se narodil Saṁyama, jehož syny byli Devaja a Kṛśāśva.

« Previous Next »