No edit permissions for Korean

Text 50

vipṛṣṭho dhṛtadevāyām
eka ānakadundubheḥ
śāntidevātmajā rājan
praśama-prasitādayaḥ

vipṛṣṭhaḥ — Vipṛṣṭha; dhṛtadevāyām — in the womb of the wife named Dhṛtadevā; ekaḥ — one son; ānakadundubheḥ — of Ānakadundubhi, Vasudeva; śāntidevā-ātmajāḥ — the sons of another wife, named Śāntidevā; rājan — O Mahārāja Parīkṣit; praśama-prasita-ādayaḥ — Praśama, Prasita and other sons.

From the womb of Dhṛtadevā, one of the wives of Ānakadundubhi [Vasudeva], came a son named Vipṛṣṭha. The sons of Śāntidevā, another wife of Vasudeva, were Praśama, Prasita and others.

« Previous Next »