No edit permissions for Português

VERSO 43

eta kahi’ ācārya tāṅre kariyā āśvāsa
ānandita ha-iyā āila mahāprabhu-pāśa

eta kahi’ — falando assim; ācārya — Śrī Advaita Ācārya Prabhu; tāṅre — a Kamalākānta Viśvāsa; kariyā — fazendo; āśvāsa — tranquilização; ānandita — feliz; ha-iyā — tornando-se; āila — foi; mahāprabhu-pāśa — aonde estava o Senhor Caitanya Mahāprabhu.

Após tranquilizar Kamalākānta Viśvāsa dessa maneira, Śrī Advaita Ācārya Prabhu foi ver Caitanya Mahāprabhu.

« Previous Next »