No edit permissions for Español

Text 43

eta kahi’ ācārya tāṅre kariyā āśvāsa
ānandita ha-iyā āila mahāprabhu-pāśa


eta kahi’—hablando así; ācārya—Śrī Advaita Ācārya Prabhu; tāṅre—a Kamalākānta Viśvāsa; kariyā—haciendo; āśvāsa—calma; ānandita—feliz; ha-iyā—volviéndose; āila—fue; mahāprabhu-pāśa—a la residencia de Śrī Caitanya Mahāprabhu.


Después de calmar de esta manera a Kamalākānta Viśvāsa, Śrī Advaita Ācārya Prabhu fue a ver a Śrī Caitanya Mahāprabhu.

« Previous Next »