No edit permissions for Português

VERSO 118

āra dina mahāprabhu bhaṭṭācārya-sane
ānande karilā jagannātha daraśane

āra dina — no dia seguinte; mahāprabhu — Śrī Caitanya Mahāprabhu; bhaṭṭācārya-sane — juntamente com Sārvabhauma Bhaṭṭācārya; ānande — com muito prazer; karilā — fizeram; jagannātha — ao Senhor Jagannātha; daraśane — visita.

Na manhã seguinte, Śrī Caitanya Mahāprabhu e Sārvabhauma Bhaṭṭācārya visitaram juntos o templo do Senhor Jagannātha. Ambos estavam muito bem-humorados.

« Previous Next »