No edit permissions for Português

VERSO 23

mukunda kahe, — ‘mahāprabhu sannyāsa kariyā
nīlācale āilā saṅge āmā-sabā lañā

mukunda kahe — Mukunda Datta responde; mahāprabhu — Śrī Caitanya Mahāprabhu; sannyāsa kariyā — após aceitar a ordem de vida renunciada; nīlācale — a Jagannātha Purī; āilā — veio; saṅge — com Ele; āmā-sabā — todos nós; lañā — levando.

Mukunda Datta continuou: “Após aceitar a ordem de sannyāsa, o Senhor Caitanya Mahāprabhu veio a Jagannātha Purī e trouxe conSigo todos nós.”

« Previous Next »