No edit permissions for Português

VERSO 71

gopīnātha kahe, — nāma śrī-kṛṣṇa-caitanya
guru iṅhāra keśava-bhāratī mahā-dhanya

gopīnātha kahe — Gopīnātha Ācārya respondeu; nāma — Seu nome; śrī-kṛṣṇa-caitanya — chamado Śrī Kṛṣṇa Caitanya; guru — sannyāsa-guru; iṅhāra — Seu; keśava-bhāratī — chamado Keśava Bhāratī; mahā-dhanya — a afortunadíssima personalidade.

Gopīnātha Ācārya respondeu: “O nome do Senhor é Śrī Kṛṣṇa Caitanya, e Seu preceptor de sannyāsa é o afortunadíssimo Keśava Bhāratī.”

« Previous Next »