No edit permissions for Português
VERSO 36
vṛndāvanaṁ govardhanaṁ
yamunā-pulināni ca
vīkṣyāsīd uttamā prītī
rāma-mādhavayor nṛpa
vṛndāvanam — o lugar conhecido como Vṛndāvana; govardhanam — juntamente com a colina Govardhana; yamunā-pulināni ca — e as margens do rio Yamunā; vīkṣya — vendo essa situação; āsīt — permaneceu ou se sentiu; uttamā prītī — prazer extraordinário; rāma-mādhavayoḥ — de Kṛṣṇa e Balarāma; nṛpa — ó rei Parīkṣit.
Ó rei Parīkṣit, ao verem Vṛndāvana, Govardhana e as margens do rio Yamunā, Rāma e Kṛṣṇa sentiram grande prazer.