No edit permissions for Português

VERSO 13

puṣpārṇasya prabhā bhāryā
doṣā ca dve babhūvatuḥ
prātar madhyandinaṁ sāyam
iti hy āsan prabhā-sutāḥ

puṣpārṇasya — de Puṣpārṇa; prabhā — Prabhā; bhāryā — esposa; doṣā — Doṣā; ca — também; dve — duas; babhūvatuḥ — eram; prātaḥ — Prātar; madhyandinam — Madhyandinam; sāyam — Sāyam; iti — assim; hi — certamente; āsan — eram; prabhā-sutāḥ — filhos de Prabhā.

Puṣpārṇa teve duas esposas, chamadas Prabhā e Doṣā. Prabhā teve três filhos, chamados Prātar, Madhyandinam e Sāyam.

« Previous Next »