No edit permissions for Čeština

SLOKA 13

puṣpārṇasya prabhā bhāryā
doṣā ca dve babhūvatuḥ
prātar madhyandinaṁ sāyam
iti hy āsan prabhā-sutāḥ

puṣpārṇasya—Puṣpārṇy; prabhā—Prabhā; bhāryā—manželka; doṣā—Doṣā; ca—také; dve—dvě; babhūvatuḥ—byly; prātaḥ—Prātar; madhyandinam—Madhyandinam; sāyam—Sāyam; iti—takto; hi—jistě; āsan—byli; prabhā-sutāḥ—synové Prabhy.

Puṣpārṇa měl dvě manželky, Prabhu a Doṣu. Prabhā měla tři syny, kteří se jmenovali Prātar, Madhyandinam a Sāyam.

« Previous Next »