No edit permissions for Português

VERSO 6

yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti.

yasmin — nesse Jambūdvīpa; nava — nove; varṣāṇi — divisões territoriais; nava-yojana-sahasra — 115.000 quilômetros de comprimento; āyāmāni — medindo; aṣṭabhiḥ — por oito; maryādā — delimitando; giribhiḥ — pelas montanhas; suvibhaktāni — inequivocamente separadas umas das outras; bhavanti — estão.

Em Jambūdvīpa, existem nove divisões territoriais, cada uma delas medindo 9.000 yojanas [115.000 quilômetros] de comprimento. Existem oito montanhas que demarcam essas divisões e separam-nas de maneira inequívoca.

SIGNIFICADO—Śrīla Viśvanātha Cakravartī Ṭhākura apresenta a seguinte citação do Vāyu Purāṇa, onde se descrevem as localizações das várias montanhas, começando com os Himalayas.

dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare; dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam; atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam; ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyāmatvaṁ saṁbhavet vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ catus-triṁśat-sahasrāyāmatvaṁ jñeyam.

« Previous Next »