No edit permissions for Português

VERSO 26

eteṣāṁ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti.

eteṣām — de todas essas regiões; varṣa-maryādā — agindo como os limites; girayaḥ — as grandes colinas; nadyaḥ ca — e também os rios; sapta — sete; sapta — sete; eva — na verdade; īśānaḥ — Īśāna; uruśṛṅgaḥ — Uruśṛṅga; bala-bhadraḥ — Balabhadra; śata-kesaraḥ — Śatakesara; sahasra-srotaḥ — Sahasrasrota; deva pālaḥ — Devapāla; mahānasaḥ — Mahānasa; iti — assim; anaghā — Anaghā; āyurdā — Āyurdā; ubhayaspṛṣṭiḥ — Ubhayaspṛṣṭi; aparājitā — Aparājitā; pañcapadī — Pañcapadī; sahasra-srutiḥ — Sahasra-śruti; nija-dhṛtiḥ — Nijadhṛti; iti — assim.

Também naquelas terras, existem sete montanhas demarcatórias e sete rios. As montanhas são Īśāna, Uruśṛṅga, Balabhadra, Śatakesara, Sahasrasrota, Devapāla e Mahānasa. Os rios são Anaghā, Āyurdā, Ubhayaspṛṣṭi, Aparājitā, Pañcapadī, Sahasra-śruti e Nijadhṛti.

« Previous Next »