No edit permissions for Português

VERSO 2

tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti.

tasyām — em seu ventre; u ha vā — na verdade; ātma-jān — filhos; kārtsnyena — inteiramente; anurūpān — exatamente como; ātmanaḥ — ele próprio; pañca — cinco; janayām āsa — gerou; bhūta-ādiḥ iva — como o falso ego; bhūta-sūkṣmāṇi — os cinco objetos sutis da percepção sensorial; su-matim — Sumatim; rāṣṭra-bhṛtam — Rāṣṭrabhṛta; su-darśanam — Sudarśana; āvaraṇam — Āvaraṇa; dhūmra-ketum — Dhūmraketu; iti — assim.

Assim como o falso ego cria os objetos sensoriais sutis, Mahārāja Bharata criou cinco filhos no ventre de Pañcajanī, sua esposa. Esses filhos se chamavam: Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa e Dhūmraketu.

« Previous Next »