No edit permissions for Português

VERSO 17

hiraṇyakaśipur bhrātuḥ
samparetasya duḥkhitaḥ
kṛtvā kaṭodakādīni
bhrātṛ-putrān asāntvayat

hiraṇyakaśipuḥ — Hiraṇyakaśipu; bhrātuḥ — do irmão; samparetasya — falecido; duḥkhitaḥ — estando muito aflito; kṛtvā — executando; kaṭodaka-ādīni — cerimônias fúnebres; bhrātṛ-putrān — os filhos de seu irmão; asāntvayat — apaziguou.

Após realizar as cerimônias fúnebres de seu irmão, Hiraṇyakaśipu, estando extremamente infeliz, tentou apaziguar seus sobrinhos.

« Previous Next »