No edit permissions for Português

VERSO 37

sa tasya tāṁ daśāṁ dṛṣṭvā
kṛpayā bhṛśa-pīḍitaḥ
sudyumnasyāśayan puṁstvam
upādhāvata śaṅkaram

saḥ — ele, Vasiṣṭha; tasya — de Sudyumna; tām — aquela; daśām — situação; dṛṣṭvā — vendo; kṛpayā — por misericórdia; bhṛśa-pīḍitaḥ — estando muito pesaroso; sudyumnasya — de Sudyumna; āśayan — dese­jando; puṁstvam — a masculinidade; upādhāvata — começou a adorar; śaṅkaram — senhor Śiva.

Ao ver a condição deplorável de Sudyumna, Vasiṣṭha ficou muito pesaroso. Desejando que Sudyumna recuperasse sua masculinidade, Vasiṣṭha novamente começou a adorar o Senhor Śaṅkara [Śiva].

« Previous Next »