No edit permissions for Português

VERSO 14

tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate

tasmāt — de Mithila; udāvasuḥ — um filho chamado Udāvasu; tasya — dele (Udāvasu); putraḥ — filho; abhūt — nasceu; nandivardhanaḥ — Nandivardhana; tataḥ — dele (Nandivardhana); suketuḥ — um filho chamado Suketu; tasya — dele (Suketu); api — também; devarātaḥ — um filho chamado Devarāta; mahīpate — ó rei Parīkṣit.

De Mithila, ó rei Parīkṣit, surgiu um filho chamado Udāvasu; de Udāvasu, Nandivardhana; de Nandivardhana, Suketu, e de Suketu, Devarāta.

« Previous Next »