No edit permissions for Português

VERSO 6

sa eva śatrujid vatsa
ṛtadhvaja itīritaḥ
tathā kuvalayāśveti
prokto ’larkādayas tataḥ

saḥ — este Dyumān; eva — na verdade; śatrujit — Śatrujit; vatsaḥ — Vatsa; ṛtadhvajaḥ — Ṛtadhvaja; iti — assim; īritaḥ — conhecido; tathā — e também como; kuvalayāśva — Kuvalayāśva; iti — assim; proktaḥ — famoso; alarka-ādayaḥ — Alarka e outros filhos; tataḥ — dele.

Dyumān também era conhecido como Śatrujit, Vatsa, Ṛtadhvaja e Kuvalayāśva. Dele, nasceram Alarka e outros filhos.

« Previous Next »