No edit permissions for Português

VERSO 43

timer bṛhadrathas tasmāc
chatānīkaḥ sudāsajaḥ
śatānīkād durdamanas
tasyāpatyaṁ mahīnaraḥ

timeḥ — de Timi; bṛhadrathaḥ — Bṛhadratha; tasmāt — dele (Bṛhadratha); śatānīkaḥ — Śatānīka; sudāsa-jaḥ — o filho de Sudāsa; śatānīkāt — de Śatānīka; durdamanaḥ — um filho chamado Durdamana; tasya apatyam — seu filho; mahīnaraḥ — Mahīnara.

De Timi, virá Bṛhadratha; de Bṛhadratha, Sudāsa, e de Sudāsa, Śatānīka. De Śatānīka, virá Durdamana, e dele virá um filho chamado Mahīnara.

« Previous Next »