No edit permissions for Português

VERSO 42

pariplavaḥ sutas tasmān
medhāvī sunayātmajaḥ
nṛpañjayas tato dūrvas
timis tasmāj janiṣyati

pariplavaḥ — Pariplava; sutaḥ — o filho; tasmāt — dele (Pariplava); me­dhāvī — Medhāvī; sunaya-ātmajaḥ — o filho de Sunaya; nṛpañjayaḥ — Nṛpañjaya; tataḥ — dele; dūrvaḥ — Dūrva; timiḥ — Timi; tasmāt — dele; janiṣyati — nascerá.

O filho de Sukhīnala será Pariplava, e seu filho será Sunaya. De Sunaya, virá um filho chamado Medhāvī; de Medhāvī, Nṛpañjaya; de Nṛpañjaya, Dūrva, e de Dūrva, Timi.

« Previous Next »