No edit permissions for Čeština

Text 5

rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād
ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau
caitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ caikyam āptaṁ
rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam

rādhā – Śrīmatī Rādhārāṇī; kṛṣṇa – Pána Kṛṣṇy; praṇaya – lásky; vikṛtiḥ – promĕna; hlādinī śaktiḥ – energie blaženosti; asmāt – z toho; eka-ātmānau – oba té samé totožnosti; api – přestože; bhuvi – na Zemi; purā – vĕčnĕ; deha-bhedam – oddĕlené podoby; gatau – získali; tau – tito dva; caitanya- -ākhyam – známý jako Śrī Caitanya; prakaṭam – projeveni; adhunā – nyní; tat-dvayam – Oni dva; ca – a; aikyam – spojení; āptam – získali; rādhā – Śrīmatī Rādhārāṇī; bhāva – rozpoložení; dyuti – jas; su-valitam – který je ozdoben; naumi – skládám poklony; kṛṣṇa-svarūpam – tomu, který se neliší od Śrī Kṛṣṇy.

Láskyplné zábavy Rādhy a Kṛṣṇy jsou transcendentálními projevy Pánovy vnitřní energie blaženosti. Rādhā a Kṛṣṇa sice mají stejnou totožnost, ale navždy se rozdĕlili. Nyní se tyto dvĕ transcendentální osobnosti opĕt spojily v podobĕ Pána Śrī Kṛṣṇy Caitanyi. Klaním se tomu, jenž se zjevil s náladou a barvou pleti Śrīmatī Rādhārāṇī, přestože je Kṛṣṇa samotný.

« Previous Next »