No edit permissions for Čeština
Text 43
eta kahi’ ācārya tāṅre kariyā āśvāsa
ānandita ha-iyā āila mahāprabhu-pāśa
eta kahi' – když to řekl; ācārya – Śrī Advaita Ācārya Prabhu; tāṅre – Kamalākāntovi Viśvāsovi; kariyā – činící; āśvāsa – uklidnĕní; ānandita – šťastný; ha-iyā – když se stal; āila – šel; mahāprabhu-pāśa – za Pánem Caitanyou Mahāprabhuem.
Śrī Advaita Ācārya Prabhu takto Kamalākāntu Viśvāse uklidnil a potom šel navštívit Caitanyu Mahāprabhua.