No edit permissions for Čeština

Text 80

śākhā-śreṣṭha dhruvānanda, śrīdhara brahmacārī
bhāgavata-ācārya, haridāsa brahmacārī

śākhā-śreṣṭha – hlavní vĕtev; dhruvānanda – Dhruvānanda; śrīdhara brahmacārī – Śrīdhara Brahmacārī; bhāgavata-ācārya – Bhāgavata Ācārya; haridāsa brahmacārī – Haridāsa Brahmacārī.

Hlavními vĕtvemi Śrī Gadādhara Paṇḍita byli (1) Śrī Dhruvānanda, (2) Śrīdhara Brahmacārī, (3) Haridāsa Brahmacārī a (4) Raghunātha Bhāgavata Ācārya.

Gaura-gaṇoddeśa-dīpikā (152) popisuje Śrī Dhruvānandu Brahmacārīho jako inkarnaci Lality a sloky 194 a 199 popisují Śrīdhara Brahmacārīho jako gopī Candralatiku.

« Previous Next »