No edit permissions for Português

VERSO 80

śākhā-śreṣṭha dhruvānanda, śrīdhara brahmacārī
bhāgavata-ācārya, haridāsa brahmacārī

śākhā-śreṣṭha — o galho principal; dhruvānanda — chamado Dhruvānanda; śrīdhara brahmacārī — chamado Śrīdhara Brahmacārī; bhāgavatācārya — chamado Bhāgavatācārya; haridāsa brahmacārī — chamado Haridāsa Brahmacārī.

Os principais galhos de Śrī Gadādhara Paṇḍita foram (1) Śrī Dhruvānanda, (2) Śrīdhara Brahmacārī, (3) Haridāsa Brahmacārī e (4) Raghunātha Bhāgavatācārya.

SIGNIFICADO—O verso 152 do Gaura-gaṇoddeśa-dīpikā descreve Śrī Dhruvānanda Brahmacārī como uma encarnação de Lalitā, e os versos 194 e 199 descrevem Śrīdhara Brahmacārī como a gopī conhecida como Candralatikā.

« Previous Next »