No edit permissions for Español

Text 80

śākhā-śreṣṭha dhruvānanda, śrīdhara brahmacārī
bhāgavata-ācārya, haridāsa brahmacārī


śākhā-śreṣṭha—la rama principal; dhruvānanda—Dhruvānanda; śrīdhara brahmacārī—Śrīdhara Brahmacārī; bhāgavatā-acārya—Bhāgavatācārya; haridāsa brahmacārī—Haridāsa Brahmacārī.


Las ramas principales de Śrī Gadādhara Pandita fueron: (1) Śrī Dhruvānanda, (2) Śrīdhara Brahmacārī, (3) Haridāsa Brahmacārī, y (4) Raghunātha Bhāgavata Ācārya.


SIGNIFICADO: El Gaura-gaṇoddeśa-dīpika (152) describe a Śrī Dhruvānanda Brahmacāri como encarnación de Lalitā,y los versos 194 y 199 describen a Śrīdhara Brahmacārī como la gopī conocida como Candralatikā.

« Previous Next »